Tuesday, March 26, 2024

Shiva Panchakshara Nakshatramala Stotram

(421) Shiva Panchakshara Nakshatramala Stotram / ಶಿವಪಂಚಾಕ್ಷರ ನಕ್ಷತ್ರಮಾಲಾ ಸ್ತೋತ್ರ - YouTube

श्रीमदात्मने गुणैकसिन्धवे नमः शिवाय
धामलेशधूतकोकबन्धवे नमः शिवाय |
नामशेषितानमद्भवान्धवे नमः शिवाय
पामरेतरप्रधानबन्धवे नमः शिवाय || १ ||

śrīmadātmane guṇaikasindhave namaḥ śivāya
dhāmaleśadhūtakokabandhave namaḥ śivāya |
nāmaśeṣitānamadbhavāndhave namaḥ śivāya
pāmaretarapradhānabandhave namaḥ śivāya || 1 ||

कालभीतविप्रबालपाल ते नमः शिवाय
शूलभिन्नदुष्टदक्षफाल ते नमः शिवाय |
मूलकारणाय कालकाल ते नमः शिवाय
पालयाधुना दयालवाल ते नमः शिवाय || २ ||

kālabhītaviprabālapāla te namaḥ śivāya
śūlabhinnaduṣṭadakṣaphāla te namaḥ śivāya |
mūlakāraṇāya kālakāla te namaḥ śivāya
pālayādhunā dayālavāla te namaḥ śivāya || 2 ||

इष्टवस्तुमुख्यदानहेतवे नमः शिवाय
दुष्टदैत्यवंशधूमकेतवे नमः शिवाय |
सृष्टिरक्षणाय धर्मसेतवे नमः शिवाय
अष्टमूर्तये वृषेन्द्रकेतवे नमः शिवाय || ३ ||

iṣṭavastumukhyadānahetave namaḥ śivāya
duṣṭadaityavaṃśadhūmaketave namaḥ śivāya |
sṛṣṭirakṣaṇāya dharmasetave namaḥ śivāya
aṣṭamūrtaye vṛṣendraketave namaḥ śivāya || 3 ||

आपदद्रिभेदटङ्कहस्त ते नमः शिवाय
पापहारिदिव्यसिन्धुमस्त ते नमः शिवाय |
पापदारिणे लसन्नमस्तते नमः शिवाय
शापदोषखण्डनप्रशस्त ते नमः शिवाय || ४ ||

āpadadribhedaṭaṅkahasta te namaḥ śivāya
pāpahāridivyasindhumasta te namaḥ śivāya |
pāpadāriṇe lasannamastate namaḥ śivāya
śāpadoṣakhaṇḍanapraśasta te namaḥ śivāya || 4 ||

व्योमकेश दिव्यभव्यरूप ते नमः शिवाय
हेममेदिनीधरेन्द्रचाप ते नमः शिवाय |
नाममात्रदग्धसर्वपाप ते नमः शिवाय
कामनैकतानहृद्दुराप ते नमः शिवाय || ५ ||

vyomakeśa divyabhavyarūpa te namaḥ śivāya
hemamedinīdharendracāpa te namaḥ śivāya |
nāmamātradagdhasarvapāpa te namaḥ śivāya
kāmanaikatānahṛddurāpa te namaḥ śivāya || 5 ||

ब्रह्ममस्तकावलीनिबद्ध ते नमः शिवाय
जिह्मगेन्द्रकुण्डलप्रसिद्ध ते नमः शिवाय |
ब्रह्मणे प्रणीतवेदपद्धते नमः शिवाय
जिंहकालदेहदत्तपद्धते नमः शिवाय || ६ ||

brahmamastakāvalīnibaddha te namaḥ śivāya
jihmagendrakuṇḍalaprasiddha te namaḥ śivāya |
brahmaṇe praṇītavedapaddhate namaḥ śivāya
jiṃhakāladehadattapaddhate namaḥ śivāya || 6 ||

कामनाशनाय शुद्धकर्मणे नमः शिवाय
सामगानजायमानशर्मणे नमः शिवाय |
हेमकान्तिचाकचक्यवर्मणे नमः शिवाय
सामजासुराङ्गलब्धचर्मणे नमः शिवाय || ७ ||

kāmanāśanāya śuddhakarmaṇe namaḥ śivāya
sāmagānajāyamānaśarmaṇe namaḥ śivāya |
hemakānticākacakyavarmaṇe namaḥ śivāya
sāmajāsurāṅgalabdhacarmaṇe namaḥ śivāya || 7 ||

जन्ममृत्युघोरदुःखहारिणे नमः शिवाय
चिन्मयैकरूपदेहधारिणे नमः शिवाय |
मन्मनोरथावपूर्तिकारिणे नमः शिवाय
सन्मनोगताय कामवैरिणे नमः शिवाय || ८ ||

janmamṛtyughoraduḥkhahāriṇe namaḥ śivāya
cinmayaikarūpadehadhāriṇe namaḥ śivāya |
manmanorathāvapūrtikāriṇe namaḥ śivāya
sanmanogatāya kāmavairiṇe namaḥ śivāya || 8 ||

यक्षराजबन्धवे दयालवे नमः शिवाय
दक्षपाणिशोभिकाञ्चनालवे नमः शिवाय |
पक्षिराजवाहहृच्छयालवे नमः शिवाय
अक्षिफाल वेदपूततालवे नमः शिवाय || ९ ||

yakṣarājabandhave dayālave namaḥ śivāya
dakṣapāṇiśobhikāñcanālave namaḥ śivāya |
pakṣirājavāhahṛcchayālave namaḥ śivāya
akṣiphāla vedapūtatālave namaḥ śivāya || 9 ||

दक्षहस्तनिष्ठजातवेदसे नमः शिवाय
अक्षरात्मने नमद्बिडौजसे नमः शिवाय |
दीक्षितप्रकाशितात्मतेजसे नमः शिवाय
उक्षराजवाह ते सतां गते नमः शिवाय || १० ||

dakṣahastaniṣṭhajātavedase namaḥ śivāya
akṣarātmane namadbiḍaujase namaḥ śivāya |
dīkṣitaprakāśitātmatejase namaḥ śivāya
ukṣarājavāha te satāṃ gate namaḥ śivāya || 10 ||

राजताचलेन्द्रसानुवासिने नमः शिवाय
राजमाननित्यमन्दहासिने नमः शिवाय |
राजकोरकावतंस भासिने नमः शिवाय
राजराजमित्रताप्रकाशिने नमः शिवाय || ११ ||

rājatācalendrasānuvāsine namaḥ śivāya
rājamānanityamandahāsine namaḥ śivāya |
rājakorakāvataṃsa bhāsine namaḥ śivāya
rājarājamitratāprakāśine namaḥ śivāya || 11 ||

दीनमानवालिकामधेनवे नमः शिवाय
सूनबाणदाहकृत्कृशानवे नमः शिवाय |
स्वानुरागभक्तरत्नसानवे नमः शिवाय
दानवान्धकारचण्डभानवे नमः शिवाय || १२ ||

dīnamānavālikāmadhenave namaḥ śivāya
sūnabāṇadāhakṛtkṛśānave namaḥ śivāya |
svānurāgabhaktaratnasānave namaḥ śivāya
dānavāndhakāracaṇḍabhānave namaḥ śivāya || 12 ||

सर्वमङ्गलाकुचाग्रशायिने नमः शिवाय
सर्वदेवतागणातिशायिने नमः शिवाय |
पूर्वदेवनाशसंविधायिने नमः शिवाय
सर्वमन्मनोजभङ्गदायिने नमः शिवाय || १३ ||

sarvamaṅgalākucāgraśāyine namaḥ śivāya
sarvadevatāgaṇātiśāyine namaḥ śivāya |
pūrvadevanāśasaṃvidhāyine namaḥ śivāya
sarvamanmanojabhaṅgadāyine namaḥ śivāya || 13 ||

स्तोकभक्तितोऽपि भक्तपोषिणे नमः शिवाय
माकरन्दसारवर्षिभाषिणे नमः शिवाय |
एकबिल्वदानतोऽपि तोषिणे नमः शिवाय
नैकजन्मपापजालशोषिणे नमः शिवाय || १४ ||

stokabhaktito’pi bhaktapoṣiṇe namaḥ śivāya
mākarandasāravarṣibhāṣiṇe namaḥ śivāya |
ekabilvadānato’pi toṣiṇe namaḥ śivāya
naikajanmapāpajālaśoṣiṇe namaḥ śivāya || 14 ||

सर्वजीवरक्षणैकशीलिने नमः शिवाय
पार्वतीप्रियाय भक्तपालिने नमः शिवाय |
दुर्विदग्धदैत्यसैन्यदारिणे नमः शिवाय
शर्वरीशधारिणे कपालिने नमः शिवाय || १५ ||

sarvajīvarakṣaṇaikaśīline namaḥ śivāya
pārvatīpriyāya bhaktapāline namaḥ śivāya |
durvidagdhadaityasainyadāriṇe namaḥ śivāya
śarvarīśadhāriṇe kapāline namaḥ śivāya || 15 ||

पाहि मामुमामनोज्ञदेह ते नमः शिवाय
देहि मे वरं सिताद्रिगेह ते नमः शिवाय |
मोहितर्षिकामिनीसमूह ते नमः शिवाय
स्वेहितप्रसन्न कामदोह ते नमः शिवाय || १६ ||

pāhi māmumāmanojñadeha te namaḥ śivāya
dehi me varaṃ sitādrigeha te namaḥ śivāya |
mohitarṣikāminīsamūha te namaḥ śivāya
svehitaprasanna kāmadoha te namaḥ śivāya || 16 ||

मङ्गलप्रदाय गोतुरङ्ग ते नमः शिवाय
गङ्गया तरङ्गितोत्तमाङ्ग ते नमः शिवाय |
सङ्गरप्रवृत्तवैरिभङ्ग ते नमः शिवाय
अङ्गजारये करेकुरङ्ग ते नमः शिवाय || १७ ||

maṅgalapradāya goturaṅga te namaḥ śivāya
gaṅgayā taraṅgitottamāṅga te namaḥ śivāya |
saṅgarapravṛttavairibhaṅga te namaḥ śivāya
aṅgajāraye karekuraṅga te namaḥ śivāya || 17 ||

ईहितक्षणप्रदानहेतवे नमः शिवाय
आहिताग्निपालकोक्षकेतवे नमः शिवाय |
देहकान्तिधूतरौप्यधातवे नमः शिवाय
गेहदुःखपुञ्जधूमकेतवे नमः शिवाय || १८ ||

īhitakṣaṇapradānahetave namaḥ śivāya
āhitāgnipālakokṣaketave namaḥ śivāya |
dehakāntidhūtaraupyadhātave namaḥ śivāya
gehaduḥkhapuñjadhūmaketave namaḥ śivāya || 18 ||

त्र्यक्ष दीनसत्कृपाकटाक्ष ते नमः शिवाय
दक्षसप्ततन्तुनाशदक्ष ते नमः शिवाय |
ऋक्षराजभानुपावकाक्ष ते नमः शिवाय
रक्ष मां प्रपन्नमात्ररक्ष ते नमः शिवाय || १९ ||

tryakṣa dīnasatkṛpākaṭākṣa te namaḥ śivāya
dakṣasaptatantunāśadakṣa te namaḥ śivāya |
ṛkṣarājabhānupāvakākṣa te namaḥ śivāya
rakṣa māṃ prapannamātrarakṣa te namaḥ śivāya || 19 ||

न्यङ्कुपाणये शिवङ्कराय ते नमः शिवाय
सङ्कटाब्धितीर्णकिङ्कराय ते नमः शिवाय |
कङ्कभीषिताभयङ्कराय ते नमः शिवाय
पङ्कजाननाय शङ्कराय ते नमः शिवाय || २० ||

nyaṅkupāṇaye śivaṅkarāya te namaḥ śivāya
saṅkaṭābdhitīrṇakiṅkarāya te namaḥ śivāya |
kaṅkabhīṣitābhayaṅkarāya te namaḥ śivāya
paṅkajānanāya śaṅkarāya te namaḥ śivāya || 20 ||

कर्मपाशनाश नीलकण्ठ ते नमः शिवाय
शर्मदाय वर्यभस्मकण्ठ ते नमः शिवाय |
निर्ममर्षिसेवितोपकण्ठ ते नमः शिवाय
कुर्महे नतीर्नमद्विकुण्ठ ते नमः शिवाय || २१ ||

karmapāśanāśa nīlakaṇṭha te namaḥ śivāya
śarmadāya varyabhasmakaṇṭha te namaḥ śivāya |
nirmamarṣisevitopakaṇṭha te namaḥ śivāya
kurmahe natīrnamadvikuṇṭha te namaḥ śivāya || 21 ||

विष्टपाधिपाय नम्रविष्णवे नमः शिवाय
शिष्टविप्रहृद्गुहाचरिष्णवे नमः शिवाय |
इष्टवस्तुनित्यतुष्टजिष्णवे नमः शिवाय
कष्टनाशनाय लोकजिष्णवे नमः शिवाय || २२ ||

viṣṭapādhipāya namraviṣṇave namaḥ śivāya
śiṣṭaviprahṛdguhācariṣṇave namaḥ śivāya |
iṣṭavastunityatuṣṭajiṣṇave namaḥ śivāya
kaṣṭanāśanāya lokajiṣṇave namaḥ śivāya || 22 ||

अप्रमेयदिव्यसुप्रभाव ते नमः शिवाय
सत्प्रपन्नरक्षणस्वभाव ते नमः शिवाय |
स्वप्रकाश निस्तुलानुभाव ते नमः शिवाय
विप्रडिम्भदर्शितार्द्रभाव ते नमः शिवाय || २३ ||

aprameyadivyasuprabhāva te namaḥ śivāya
satprapannarakṣaṇasvabhāva te namaḥ śivāya |
svaprakāśa nistulānubhāva te namaḥ śivāya
vipraḍimbhadarśitārdrabhāva te namaḥ śivāya || 23 ||

सेवकाय मे मृड प्रसीद ते नमः शिवाय
भावलभ्यतावकप्रसाद ते नमः शिवाय |
पावकाक्ष देवपूज्यपाद ते नमः शिवाय
तावकाङ्घ्रिभक्तदत्तमोद ते नमः शिवाय || २४ ||

sevakāya me mṛḍa prasīda te namaḥ śivāya
bhāvalabhyatāvakaprasāda te namaḥ śivāya |
pāvakākṣa devapūjyapāda te namaḥ śivāya
tāvakāṅghribhaktadattamoda te namaḥ śivāya || 24 ||

भुक्तिमुक्तिदिव्यभोगदायिने नमः शिवाय
शक्तिकल्पितप्रपञ्चभागिने नमः शिवाय |
भक्तसङ्कटापहारयोगिने नमः शिवाय
युक्तसन्मनःसरोजयोगिने नमः शिवाय || २५ ||

bhuktimuktidivyabhogadāyine namaḥ śivāya
śaktikalpitaprapañcabhāgine namaḥ śivāya |
bhaktasaṅkaṭāpahārayogine namaḥ śivāya
yuktasanmanaḥsarojayogine namaḥ śivāya || 25 ||

अन्तकान्तकाय पापहारिणे नमः शिवाय
शन्तमाय दन्तिचर्मधारिणे नमः शिवाय |
सन्तताश्रितव्यथाविदारिणे नमः शिवाय
जन्तुजातनित्यसौख्यकारिणे नमः शिवाय || २६ ||

antakāntakāya pāpahāriṇe namaḥ śivāya
śantamāya danticarmadhāriṇe namaḥ śivāya |
santatāśritavyathāvidāriṇe namaḥ śivāya
jantujātanityasaukhyakāriṇe namaḥ śivāya || 26 ||

शूलिने नमो नमः कपालिने नमः शिवाय
पालिने विरिञ्चिमुण्डमालिने नमः शिवाय |
लीलिने विशेषरुण्डमालिने नमः शिवाय
शीलिने नमः प्रपुण्यशालिने नमः शिवाय || २७ ||

śūline namo namaḥ kapāline namaḥ śivāya
pāline viriñcimuṇḍamāline namaḥ śivāya |
līline viśeṣaruṇḍamāline namaḥ śivāya
śīline namaḥ prapuṇyaśāline namaḥ śivāya || 27 ||

शिवपञ्चाक्षरमुद्राचतुष्पदोल्लासपद्यमणिघटिताम् |
नक्षत्रमालिकामिह दधदुपकण्ठं नरो भवेत्सोमः || २८ ||

śivapañcākṣaramudrācatuṣpadollāsapadyamaṇighaṭitām |
nakṣatramālikāmiha dadhadupakaṇṭhaṃ naro bhavetsomaḥ || 28 ||

|| शिवपञ्चाक्षरनक्षत्रमालास्तोत्रं सम्पूर्णम् ||

|| śivapañcākṣaranakṣatramālāstotraṃ sampūrṇam ||

No comments:

Post a Comment